Singular | Dual | Plural | |
Nominativo |
पथिरक्षि
pathirakṣi |
पथिरक्षिणी
pathirakṣiṇī |
पथिरक्षीणि
pathirakṣīṇi |
Vocativo |
पथिरक्षे
pathirakṣe पथिरक्षि pathirakṣi |
पथिरक्षिणी
pathirakṣiṇī |
पथिरक्षीणि
pathirakṣīṇi |
Acusativo |
पथिरक्षि
pathirakṣi |
पथिरक्षिणी
pathirakṣiṇī |
पथिरक्षीणि
pathirakṣīṇi |
Instrumental |
पथिरक्षिणा
pathirakṣiṇā |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभिः
pathirakṣibhiḥ |
Dativo |
पथिरक्षिणे
pathirakṣiṇe |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभ्यः
pathirakṣibhyaḥ |
Ablativo |
पथिरक्षिणः
pathirakṣiṇaḥ |
पथिरक्षिभ्याम्
pathirakṣibhyām |
पथिरक्षिभ्यः
pathirakṣibhyaḥ |
Genitivo |
पथिरक्षिणः
pathirakṣiṇaḥ |
पथिरक्षिणोः
pathirakṣiṇoḥ |
पथिरक्षीणाम्
pathirakṣīṇām |
Locativo |
पथिरक्षिणि
pathirakṣiṇi |
पथिरक्षिणोः
pathirakṣiṇoḥ |
पथिरक्षिषु
pathirakṣiṣu |