| Singular | Dual | Plural |
Nominativo |
पथिवाहकम्
pathivāhakam
|
पथिवाहके
pathivāhake
|
पथिवाहकानि
pathivāhakāni
|
Vocativo |
पथिवाहक
pathivāhaka
|
पथिवाहके
pathivāhake
|
पथिवाहकानि
pathivāhakāni
|
Acusativo |
पथिवाहकम्
pathivāhakam
|
पथिवाहके
pathivāhake
|
पथिवाहकानि
pathivāhakāni
|
Instrumental |
पथिवाहकेन
pathivāhakena
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकैः
pathivāhakaiḥ
|
Dativo |
पथिवाहकाय
pathivāhakāya
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकेभ्यः
pathivāhakebhyaḥ
|
Ablativo |
पथिवाहकात्
pathivāhakāt
|
पथिवाहकाभ्याम्
pathivāhakābhyām
|
पथिवाहकेभ्यः
pathivāhakebhyaḥ
|
Genitivo |
पथिवाहकस्य
pathivāhakasya
|
पथिवाहकयोः
pathivāhakayoḥ
|
पथिवाहकानाम्
pathivāhakānām
|
Locativo |
पथिवाहके
pathivāhake
|
पथिवाहकयोः
pathivāhakayoḥ
|
पथिवाहकेषु
pathivāhakeṣu
|