Singular | Dual | Plural | |
Nominativo |
पथिषदिः
pathiṣadiḥ |
पथिषदी
pathiṣadī |
पथिषदयः
pathiṣadayaḥ |
Vocativo |
पथिषदे
pathiṣade |
पथिषदी
pathiṣadī |
पथिषदयः
pathiṣadayaḥ |
Acusativo |
पथिषदिम्
pathiṣadim |
पथिषदी
pathiṣadī |
पथिषदीः
pathiṣadīḥ |
Instrumental |
पथिषद्या
pathiṣadyā |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभिः
pathiṣadibhiḥ |
Dativo |
पथिषदये
pathiṣadaye पथिषद्यै pathiṣadyai |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Ablativo |
पथिषदेः
pathiṣadeḥ पथिषद्याः pathiṣadyāḥ |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Genitivo |
पथिषदेः
pathiṣadeḥ पथिषद्याः pathiṣadyāḥ |
पथिषद्योः
pathiṣadyoḥ |
पथिषदीनाम्
pathiṣadīnām |
Locativo |
पथिषदौ
pathiṣadau पथिषद्याम् pathiṣadyām |
पथिषद्योः
pathiṣadyoḥ |
पथिषदिषु
pathiṣadiṣu |