Singular | Dual | Plural | |
Nominativo |
पथिका
pathikā |
पथिके
pathike |
पथिकाः
pathikāḥ |
Vocativo |
पथिके
pathike |
पथिके
pathike |
पथिकाः
pathikāḥ |
Acusativo |
पथिकाम्
pathikām |
पथिके
pathike |
पथिकाः
pathikāḥ |
Instrumental |
पथिकया
pathikayā |
पथिकाभ्याम्
pathikābhyām |
पथिकाभिः
pathikābhiḥ |
Dativo |
पथिकायै
pathikāyai |
पथिकाभ्याम्
pathikābhyām |
पथिकाभ्यः
pathikābhyaḥ |
Ablativo |
पथिकायाः
pathikāyāḥ |
पथिकाभ्याम्
pathikābhyām |
पथिकाभ्यः
pathikābhyaḥ |
Genitivo |
पथिकायाः
pathikāyāḥ |
पथिकयोः
pathikayoḥ |
पथिकानाम्
pathikānām |
Locativo |
पथिकायाम्
pathikāyām |
पथिकयोः
pathikayoḥ |
पथिकासु
pathikāsu |