| Singular | Dual | Plural |
Nominativo |
पथिकाश्रयः
pathikāśrayaḥ
|
पथिकाश्रयौ
pathikāśrayau
|
पथिकाश्रयाः
pathikāśrayāḥ
|
Vocativo |
पथिकाश्रय
pathikāśraya
|
पथिकाश्रयौ
pathikāśrayau
|
पथिकाश्रयाः
pathikāśrayāḥ
|
Acusativo |
पथिकाश्रयम्
pathikāśrayam
|
पथिकाश्रयौ
pathikāśrayau
|
पथिकाश्रयान्
pathikāśrayān
|
Instrumental |
पथिकाश्रयेण
pathikāśrayeṇa
|
पथिकाश्रयाभ्याम्
pathikāśrayābhyām
|
पथिकाश्रयैः
pathikāśrayaiḥ
|
Dativo |
पथिकाश्रयाय
pathikāśrayāya
|
पथिकाश्रयाभ्याम्
pathikāśrayābhyām
|
पथिकाश्रयेभ्यः
pathikāśrayebhyaḥ
|
Ablativo |
पथिकाश्रयात्
pathikāśrayāt
|
पथिकाश्रयाभ्याम्
pathikāśrayābhyām
|
पथिकाश्रयेभ्यः
pathikāśrayebhyaḥ
|
Genitivo |
पथिकाश्रयस्य
pathikāśrayasya
|
पथिकाश्रययोः
pathikāśrayayoḥ
|
पथिकाश्रयाणाम्
pathikāśrayāṇām
|
Locativo |
पथिकाश्रये
pathikāśraye
|
पथिकाश्रययोः
pathikāśrayayoḥ
|
पथिकाश्रयेषु
pathikāśrayeṣu
|