| Singular | Dual | Plural |
Nominativo |
पथ्यापथ्या
pathyāpathyā
|
पथ्यापथ्ये
pathyāpathye
|
पथ्यापथ्याः
pathyāpathyāḥ
|
Vocativo |
पथ्यापथ्ये
pathyāpathye
|
पथ्यापथ्ये
pathyāpathye
|
पथ्यापथ्याः
pathyāpathyāḥ
|
Acusativo |
पथ्यापथ्याम्
pathyāpathyām
|
पथ्यापथ्ये
pathyāpathye
|
पथ्यापथ्याः
pathyāpathyāḥ
|
Instrumental |
पथ्यापथ्यया
pathyāpathyayā
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्याभिः
pathyāpathyābhiḥ
|
Dativo |
पथ्यापथ्यायै
pathyāpathyāyai
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्याभ्यः
pathyāpathyābhyaḥ
|
Ablativo |
पथ्यापथ्यायाः
pathyāpathyāyāḥ
|
पथ्यापथ्याभ्याम्
pathyāpathyābhyām
|
पथ्यापथ्याभ्यः
pathyāpathyābhyaḥ
|
Genitivo |
पथ्यापथ्यायाः
pathyāpathyāyāḥ
|
पथ्यापथ्ययोः
pathyāpathyayoḥ
|
पथ्यापथ्यानाम्
pathyāpathyānām
|
Locativo |
पथ्यापथ्यायाम्
pathyāpathyāyām
|
पथ्यापथ्ययोः
pathyāpathyayoḥ
|
पथ्यापथ्यासु
pathyāpathyāsu
|