| Singular | Dual | Plural |
Nominativo |
पथ्याशिनी
pathyāśinī
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिन्यः
pathyāśinyaḥ
|
Vocativo |
पथ्याशिनि
pathyāśini
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिन्यः
pathyāśinyaḥ
|
Acusativo |
पथ्याशिनीम्
pathyāśinīm
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिनीः
pathyāśinīḥ
|
Instrumental |
पथ्याशिन्या
pathyāśinyā
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभिः
pathyāśinībhiḥ
|
Dativo |
पथ्याशिन्यै
pathyāśinyai
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभ्यः
pathyāśinībhyaḥ
|
Ablativo |
पथ्याशिन्याः
pathyāśinyāḥ
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभ्यः
pathyāśinībhyaḥ
|
Genitivo |
पथ्याशिन्याः
pathyāśinyāḥ
|
पथ्याशिन्योः
pathyāśinyoḥ
|
पथ्याशिनीनाम्
pathyāśinīnām
|
Locativo |
पथ्याशिन्याम्
pathyāśinyām
|
पथ्याशिन्योः
pathyāśinyoḥ
|
पथ्याशिनीषु
pathyāśinīṣu
|