| Singular | Dual | Plural |
Nominative |
पथ्याशिनी
pathyāśinī
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिन्यः
pathyāśinyaḥ
|
Vocative |
पथ्याशिनि
pathyāśini
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिन्यः
pathyāśinyaḥ
|
Accusative |
पथ्याशिनीम्
pathyāśinīm
|
पथ्याशिन्यौ
pathyāśinyau
|
पथ्याशिनीः
pathyāśinīḥ
|
Instrumental |
पथ्याशिन्या
pathyāśinyā
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभिः
pathyāśinībhiḥ
|
Dative |
पथ्याशिन्यै
pathyāśinyai
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभ्यः
pathyāśinībhyaḥ
|
Ablative |
पथ्याशिन्याः
pathyāśinyāḥ
|
पथ्याशिनीभ्याम्
pathyāśinībhyām
|
पथ्याशिनीभ्यः
pathyāśinībhyaḥ
|
Genitive |
पथ्याशिन्याः
pathyāśinyāḥ
|
पथ्याशिन्योः
pathyāśinyoḥ
|
पथ्याशिनीनाम्
pathyāśinīnām
|
Locative |
पथ्याशिन्याम्
pathyāśinyām
|
पथ्याशिन्योः
pathyāśinyoḥ
|
पथ्याशिनीषु
pathyāśinīṣu
|