Singular | Dual | Plural | |
Nominativo |
अपतूलः
apatūlaḥ |
अपतूलौ
apatūlau |
अपतूलाः
apatūlāḥ |
Vocativo |
अपतूल
apatūla |
अपतूलौ
apatūlau |
अपतूलाः
apatūlāḥ |
Acusativo |
अपतूलम्
apatūlam |
अपतूलौ
apatūlau |
अपतूलान्
apatūlān |
Instrumental |
अपतूलेन
apatūlena |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलैः
apatūlaiḥ |
Dativo |
अपतूलाय
apatūlāya |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलेभ्यः
apatūlebhyaḥ |
Ablativo |
अपतूलात्
apatūlāt |
अपतूलाभ्याम्
apatūlābhyām |
अपतूलेभ्यः
apatūlebhyaḥ |
Genitivo |
अपतूलस्य
apatūlasya |
अपतूलयोः
apatūlayoḥ |
अपतूलानाम्
apatūlānām |
Locativo |
अपतूले
apatūle |
अपतूलयोः
apatūlayoḥ |
अपतूलेषु
apatūleṣu |