| Singular | Dual | Plural |
Nominativo |
अपतर्पणम्
apatarpaṇam
|
अपतर्पणे
apatarpaṇe
|
अपतर्पणानि
apatarpaṇāni
|
Vocativo |
अपतर्पण
apatarpaṇa
|
अपतर्पणे
apatarpaṇe
|
अपतर्पणानि
apatarpaṇāni
|
Acusativo |
अपतर्पणम्
apatarpaṇam
|
अपतर्पणे
apatarpaṇe
|
अपतर्पणानि
apatarpaṇāni
|
Instrumental |
अपतर्पणेन
apatarpaṇena
|
अपतर्पणाभ्याम्
apatarpaṇābhyām
|
अपतर्पणैः
apatarpaṇaiḥ
|
Dativo |
अपतर्पणाय
apatarpaṇāya
|
अपतर्पणाभ्याम्
apatarpaṇābhyām
|
अपतर्पणेभ्यः
apatarpaṇebhyaḥ
|
Ablativo |
अपतर्पणात्
apatarpaṇāt
|
अपतर्पणाभ्याम्
apatarpaṇābhyām
|
अपतर्पणेभ्यः
apatarpaṇebhyaḥ
|
Genitivo |
अपतर्पणस्य
apatarpaṇasya
|
अपतर्पणयोः
apatarpaṇayoḥ
|
अपतर्पणानाम्
apatarpaṇānām
|
Locativo |
अपतर्पणे
apatarpaṇe
|
अपतर्पणयोः
apatarpaṇayoḥ
|
अपतर्पणेषु
apatarpaṇeṣu
|