Singular | Dual | Plural | |
Nominativo |
अपत्यदम्
apatyadam |
अपत्यदे
apatyade |
अपत्यदानि
apatyadāni |
Vocativo |
अपत्यद
apatyada |
अपत्यदे
apatyade |
अपत्यदानि
apatyadāni |
Acusativo |
अपत्यदम्
apatyadam |
अपत्यदे
apatyade |
अपत्यदानि
apatyadāni |
Instrumental |
अपत्यदेन
apatyadena |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदैः
apatyadaiḥ |
Dativo |
अपत्यदाय
apatyadāya |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदेभ्यः
apatyadebhyaḥ |
Ablativo |
अपत्यदात्
apatyadāt |
अपत्यदाभ्याम्
apatyadābhyām |
अपत्यदेभ्यः
apatyadebhyaḥ |
Genitivo |
अपत्यदस्य
apatyadasya |
अपत्यदयोः
apatyadayoḥ |
अपत्यदानाम्
apatyadānām |
Locativo |
अपत्यदे
apatyade |
अपत्यदयोः
apatyadayoḥ |
अपत्यदेषु
apatyadeṣu |