Singular | Dual | Plural | |
Nominativo |
अपदः
apadaḥ |
अपदौ
apadau |
अपदाः
apadāḥ |
Vocativo |
अपद
apada |
अपदौ
apadau |
अपदाः
apadāḥ |
Acusativo |
अपदम्
apadam |
अपदौ
apadau |
अपदान्
apadān |
Instrumental |
अपदेन
apadena |
अपदाभ्याम्
apadābhyām |
अपदैः
apadaiḥ |
Dativo |
अपदाय
apadāya |
अपदाभ्याम्
apadābhyām |
अपदेभ्यः
apadebhyaḥ |
Ablativo |
अपदात्
apadāt |
अपदाभ्याम्
apadābhyām |
अपदेभ्यः
apadebhyaḥ |
Genitivo |
अपदस्य
apadasya |
अपदयोः
apadayoḥ |
अपदानाम्
apadānām |
Locativo |
अपदे
apade |
अपदयोः
apadayoḥ |
अपदेषु
apadeṣu |