| Singular | Dual | Plural |
Nominativo |
अपदान्तरः
apadāntaraḥ
|
अपदान्तरौ
apadāntarau
|
अपदान्तराः
apadāntarāḥ
|
Vocativo |
अपदान्तर
apadāntara
|
अपदान्तरौ
apadāntarau
|
अपदान्तराः
apadāntarāḥ
|
Acusativo |
अपदान्तरम्
apadāntaram
|
अपदान्तरौ
apadāntarau
|
अपदान्तरान्
apadāntarān
|
Instrumental |
अपदान्तरेण
apadāntareṇa
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरैः
apadāntaraiḥ
|
Dativo |
अपदान्तराय
apadāntarāya
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरेभ्यः
apadāntarebhyaḥ
|
Ablativo |
अपदान्तरात्
apadāntarāt
|
अपदान्तराभ्याम्
apadāntarābhyām
|
अपदान्तरेभ्यः
apadāntarebhyaḥ
|
Genitivo |
अपदान्तरस्य
apadāntarasya
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तराणाम्
apadāntarāṇām
|
Locativo |
अपदान्तरे
apadāntare
|
अपदान्तरयोः
apadāntarayoḥ
|
अपदान्तरेषु
apadāntareṣu
|