Singular | Dual | Plural | |
Nominativo |
अपदवा
apadavā |
अपदवे
apadave |
अपदवाः
apadavāḥ |
Vocativo |
अपदवे
apadave |
अपदवे
apadave |
अपदवाः
apadavāḥ |
Acusativo |
अपदवाम्
apadavām |
अपदवे
apadave |
अपदवाः
apadavāḥ |
Instrumental |
अपदवया
apadavayā |
अपदवाभ्याम्
apadavābhyām |
अपदवाभिः
apadavābhiḥ |
Dativo |
अपदवायै
apadavāyai |
अपदवाभ्याम्
apadavābhyām |
अपदवाभ्यः
apadavābhyaḥ |
Ablativo |
अपदवायाः
apadavāyāḥ |
अपदवाभ्याम्
apadavābhyām |
अपदवाभ्यः
apadavābhyaḥ |
Genitivo |
अपदवायाः
apadavāyāḥ |
अपदवयोः
apadavayoḥ |
अपदवानाम्
apadavānām |
Locativo |
अपदवायाम्
apadavāyām |
अपदवयोः
apadavayoḥ |
अपदवासु
apadavāsu |