Singular | Dual | Plural | |
Nominativo |
परोक्षबन्धुः
parokṣabandhuḥ |
परोक्षबन्धू
parokṣabandhū |
परोक्षबन्धवः
parokṣabandhavaḥ |
Vocativo |
परोक्षबन्धो
parokṣabandho |
परोक्षबन्धू
parokṣabandhū |
परोक्षबन्धवः
parokṣabandhavaḥ |
Acusativo |
परोक्षबन्धुम्
parokṣabandhum |
परोक्षबन्धू
parokṣabandhū |
परोक्षबन्धूः
parokṣabandhūḥ |
Instrumental |
परोक्षबन्ध्वा
parokṣabandhvā |
परोक्षबन्धुभ्याम्
parokṣabandhubhyām |
परोक्षबन्धुभिः
parokṣabandhubhiḥ |
Dativo |
परोक्षबन्धवे
parokṣabandhave परोक्षबन्ध्वै parokṣabandhvai |
परोक्षबन्धुभ्याम्
parokṣabandhubhyām |
परोक्षबन्धुभ्यः
parokṣabandhubhyaḥ |
Ablativo |
परोक्षबन्धोः
parokṣabandhoḥ परोक्षबन्ध्वाः parokṣabandhvāḥ |
परोक्षबन्धुभ्याम्
parokṣabandhubhyām |
परोक्षबन्धुभ्यः
parokṣabandhubhyaḥ |
Genitivo |
परोक्षबन्धोः
parokṣabandhoḥ परोक्षबन्ध्वाः parokṣabandhvāḥ |
परोक्षबन्ध्वोः
parokṣabandhvoḥ |
परोक्षबन्धूनाम्
parokṣabandhūnām |
Locativo |
परोक्षबन्धौ
parokṣabandhau परोक्षबन्ध्वाम् parokṣabandhvām |
परोक्षबन्ध्वोः
parokṣabandhvoḥ |
परोक्षबन्धुषु
parokṣabandhuṣu |