Singular | Dual | Plural | |
Nominativo |
परोबाहुः
parobāhuḥ |
परोबाहू
parobāhū |
परोबाहवः
parobāhavaḥ |
Vocativo |
परोबाहो
parobāho |
परोबाहू
parobāhū |
परोबाहवः
parobāhavaḥ |
Acusativo |
परोबाहुम्
parobāhum |
परोबाहू
parobāhū |
परोबाहूः
parobāhūḥ |
Instrumental |
परोबाह्वा
parobāhvā |
परोबाहुभ्याम्
parobāhubhyām |
परोबाहुभिः
parobāhubhiḥ |
Dativo |
परोबाहवे
parobāhave परोबाह्वै parobāhvai |
परोबाहुभ्याम्
parobāhubhyām |
परोबाहुभ्यः
parobāhubhyaḥ |
Ablativo |
परोबाहोः
parobāhoḥ परोबाह्वाः parobāhvāḥ |
परोबाहुभ्याम्
parobāhubhyām |
परोबाहुभ्यः
parobāhubhyaḥ |
Genitivo |
परोबाहोः
parobāhoḥ परोबाह्वाः parobāhvāḥ |
परोबाह्वोः
parobāhvoḥ |
परोबाहूणाम्
parobāhūṇām |
Locativo |
परोबाहौ
parobāhau परोबाह्वाम् parobāhvām |
परोबाह्वोः
parobāhvoḥ |
परोबाहुषु
parobāhuṣu |