| Singular | Dual | Plural |
Nominativo |
परोमात्रः
paromātraḥ
|
परोमात्रौ
paromātrau
|
परोमात्राः
paromātrāḥ
|
Vocativo |
परोमात्र
paromātra
|
परोमात्रौ
paromātrau
|
परोमात्राः
paromātrāḥ
|
Acusativo |
परोमात्रम्
paromātram
|
परोमात्रौ
paromātrau
|
परोमात्रान्
paromātrān
|
Instrumental |
परोमात्रेण
paromātreṇa
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्रैः
paromātraiḥ
|
Dativo |
परोमात्राय
paromātrāya
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्रेभ्यः
paromātrebhyaḥ
|
Ablativo |
परोमात्रात्
paromātrāt
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्रेभ्यः
paromātrebhyaḥ
|
Genitivo |
परोमात्रस्य
paromātrasya
|
परोमात्रयोः
paromātrayoḥ
|
परोमात्राणाम्
paromātrāṇām
|
Locativo |
परोमात्रे
paromātre
|
परोमात्रयोः
paromātrayoḥ
|
परोमात्रेषु
paromātreṣu
|