| Singular | Dual | Plural |
Nominativo |
परोमात्रा
paromātrā
|
परोमात्रे
paromātre
|
परोमात्राः
paromātrāḥ
|
Vocativo |
परोमात्रे
paromātre
|
परोमात्रे
paromātre
|
परोमात्राः
paromātrāḥ
|
Acusativo |
परोमात्राम्
paromātrām
|
परोमात्रे
paromātre
|
परोमात्राः
paromātrāḥ
|
Instrumental |
परोमात्रया
paromātrayā
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्राभिः
paromātrābhiḥ
|
Dativo |
परोमात्रायै
paromātrāyai
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्राभ्यः
paromātrābhyaḥ
|
Ablativo |
परोमात्रायाः
paromātrāyāḥ
|
परोमात्राभ्याम्
paromātrābhyām
|
परोमात्राभ्यः
paromātrābhyaḥ
|
Genitivo |
परोमात्रायाः
paromātrāyāḥ
|
परोमात्रयोः
paromātrayoḥ
|
परोमात्राणाम्
paromātrāṇām
|
Locativo |
परोमात्रायाम्
paromātrāyām
|
परोमात्रयोः
paromātrayoḥ
|
परोमात्रासु
paromātrāsu
|