| Singular | Dual | Plural |
Nominativo |
परशुफाण्टः
paraśuphāṇṭaḥ
|
परशुफाण्टौ
paraśuphāṇṭau
|
परशुफाण्टाः
paraśuphāṇṭāḥ
|
Vocativo |
परशुफाण्ट
paraśuphāṇṭa
|
परशुफाण्टौ
paraśuphāṇṭau
|
परशुफाण्टाः
paraśuphāṇṭāḥ
|
Acusativo |
परशुफाण्टम्
paraśuphāṇṭam
|
परशुफाण्टौ
paraśuphāṇṭau
|
परशुफाण्टान्
paraśuphāṇṭān
|
Instrumental |
परशुफाण्टेन
paraśuphāṇṭena
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टैः
paraśuphāṇṭaiḥ
|
Dativo |
परशुफाण्टाय
paraśuphāṇṭāya
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Ablativo |
परशुफाण्टात्
paraśuphāṇṭāt
|
परशुफाण्टाभ्याम्
paraśuphāṇṭābhyām
|
परशुफाण्टेभ्यः
paraśuphāṇṭebhyaḥ
|
Genitivo |
परशुफाण्टस्य
paraśuphāṇṭasya
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टानाम्
paraśuphāṇṭānām
|
Locativo |
परशुफाण्टे
paraśuphāṇṭe
|
परशुफाण्टयोः
paraśuphāṇṭayoḥ
|
परशुफाण्टेषु
paraśuphāṇṭeṣu
|