Herramientas de sánscrito

Declinación del sánscrito


Declinación de परशुरामजयन्ती paraśurāmajayantī, f.

Referencia(s) (en inglés): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominativo परशुरामजयन्ती paraśurāmajayantī
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्त्यः paraśurāmajayantyaḥ
Vocativo परशुरामजयन्ति paraśurāmajayanti
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्त्यः paraśurāmajayantyaḥ
Acusativo परशुरामजयन्तीम् paraśurāmajayantīm
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्तीः paraśurāmajayantīḥ
Instrumental परशुरामजयन्त्या paraśurāmajayantyā
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभिः paraśurāmajayantībhiḥ
Dativo परशुरामजयन्त्यै paraśurāmajayantyai
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभ्यः paraśurāmajayantībhyaḥ
Ablativo परशुरामजयन्त्याः paraśurāmajayantyāḥ
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभ्यः paraśurāmajayantībhyaḥ
Genitivo परशुरामजयन्त्याः paraśurāmajayantyāḥ
परशुरामजयन्त्योः paraśurāmajayantyoḥ
परशुरामजयन्तीनाम् paraśurāmajayantīnām
Locativo परशुरामजयन्त्याम् paraśurāmajayantyām
परशुरामजयन्त्योः paraśurāmajayantyoḥ
परशुरामजयन्तीषु paraśurāmajayantīṣu