Sanskrit tools

Sanskrit declension


Declension of परशुरामजयन्ती paraśurāmajayantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative परशुरामजयन्ती paraśurāmajayantī
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्त्यः paraśurāmajayantyaḥ
Vocative परशुरामजयन्ति paraśurāmajayanti
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्त्यः paraśurāmajayantyaḥ
Accusative परशुरामजयन्तीम् paraśurāmajayantīm
परशुरामजयन्त्यौ paraśurāmajayantyau
परशुरामजयन्तीः paraśurāmajayantīḥ
Instrumental परशुरामजयन्त्या paraśurāmajayantyā
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभिः paraśurāmajayantībhiḥ
Dative परशुरामजयन्त्यै paraśurāmajayantyai
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभ्यः paraśurāmajayantībhyaḥ
Ablative परशुरामजयन्त्याः paraśurāmajayantyāḥ
परशुरामजयन्तीभ्याम् paraśurāmajayantībhyām
परशुरामजयन्तीभ्यः paraśurāmajayantībhyaḥ
Genitive परशुरामजयन्त्याः paraśurāmajayantyāḥ
परशुरामजयन्त्योः paraśurāmajayantyoḥ
परशुरामजयन्तीनाम् paraśurāmajayantīnām
Locative परशुरामजयन्त्याम् paraśurāmajayantyām
परशुरामजयन्त्योः paraśurāmajayantyoḥ
परशुरामजयन्तीषु paraśurāmajayantīṣu