| Singular | Dual | Plural |
Nominative |
परशुरामजयन्ती
paraśurāmajayantī
|
परशुरामजयन्त्यौ
paraśurāmajayantyau
|
परशुरामजयन्त्यः
paraśurāmajayantyaḥ
|
Vocative |
परशुरामजयन्ति
paraśurāmajayanti
|
परशुरामजयन्त्यौ
paraśurāmajayantyau
|
परशुरामजयन्त्यः
paraśurāmajayantyaḥ
|
Accusative |
परशुरामजयन्तीम्
paraśurāmajayantīm
|
परशुरामजयन्त्यौ
paraśurāmajayantyau
|
परशुरामजयन्तीः
paraśurāmajayantīḥ
|
Instrumental |
परशुरामजयन्त्या
paraśurāmajayantyā
|
परशुरामजयन्तीभ्याम्
paraśurāmajayantībhyām
|
परशुरामजयन्तीभिः
paraśurāmajayantībhiḥ
|
Dative |
परशुरामजयन्त्यै
paraśurāmajayantyai
|
परशुरामजयन्तीभ्याम्
paraśurāmajayantībhyām
|
परशुरामजयन्तीभ्यः
paraśurāmajayantībhyaḥ
|
Ablative |
परशुरामजयन्त्याः
paraśurāmajayantyāḥ
|
परशुरामजयन्तीभ्याम्
paraśurāmajayantībhyām
|
परशुरामजयन्तीभ्यः
paraśurāmajayantībhyaḥ
|
Genitive |
परशुरामजयन्त्याः
paraśurāmajayantyāḥ
|
परशुरामजयन्त्योः
paraśurāmajayantyoḥ
|
परशुरामजयन्तीनाम्
paraśurāmajayantīnām
|
Locative |
परशुरामजयन्त्याम्
paraśurāmajayantyām
|
परशुरामजयन्त्योः
paraśurāmajayantyoḥ
|
परशुरामजयन्तीषु
paraśurāmajayantīṣu
|