Singular | Dual | Plural | |
Nominativo |
परशवा
paraśavā |
परशवे
paraśave |
परशवाः
paraśavāḥ |
Vocativo |
परशवे
paraśave |
परशवे
paraśave |
परशवाः
paraśavāḥ |
Acusativo |
परशवाम्
paraśavām |
परशवे
paraśave |
परशवाः
paraśavāḥ |
Instrumental |
परशवया
paraśavayā |
परशवाभ्याम्
paraśavābhyām |
परशवाभिः
paraśavābhiḥ |
Dativo |
परशवायै
paraśavāyai |
परशवाभ्याम्
paraśavābhyām |
परशवाभ्यः
paraśavābhyaḥ |
Ablativo |
परशवायाः
paraśavāyāḥ |
परशवाभ्याम्
paraśavābhyām |
परशवाभ्यः
paraśavābhyaḥ |
Genitivo |
परशवायाः
paraśavāyāḥ |
परशवयोः
paraśavayoḥ |
परशवानाम्
paraśavānām |
Locativo |
परशवायाम्
paraśavāyām |
परशवयोः
paraśavayoḥ |
परशवासु
paraśavāsu |