| Singular | Dual | Plural |
Nominativo |
पराक्रान्तम्
parākrāntam
|
पराक्रान्ते
parākrānte
|
पराक्रान्तानि
parākrāntāni
|
Vocativo |
पराक्रान्त
parākrānta
|
पराक्रान्ते
parākrānte
|
पराक्रान्तानि
parākrāntāni
|
Acusativo |
पराक्रान्तम्
parākrāntam
|
पराक्रान्ते
parākrānte
|
पराक्रान्तानि
parākrāntāni
|
Instrumental |
पराक्रान्तेन
parākrāntena
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तैः
parākrāntaiḥ
|
Dativo |
पराक्रान्ताय
parākrāntāya
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तेभ्यः
parākrāntebhyaḥ
|
Ablativo |
पराक्रान्तात्
parākrāntāt
|
पराक्रान्ताभ्याम्
parākrāntābhyām
|
पराक्रान्तेभ्यः
parākrāntebhyaḥ
|
Genitivo |
पराक्रान्तस्य
parākrāntasya
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तानाम्
parākrāntānām
|
Locativo |
पराक्रान्ते
parākrānte
|
पराक्रान्तयोः
parākrāntayoḥ
|
पराक्रान्तेषु
parākrānteṣu
|