Herramientas de sánscrito

Declinación del sánscrito


Declinación de परागवत् parāgavat, m.

Referencia(s) (en inglés): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominativo परागवान् parāgavān
परागवन्तौ parāgavantau
परागवन्तः parāgavantaḥ
Vocativo परागवन् parāgavan
परागवन्तौ parāgavantau
परागवन्तः parāgavantaḥ
Acusativo परागवन्तम् parāgavantam
परागवन्तौ parāgavantau
परागवतः parāgavataḥ
Instrumental परागवता parāgavatā
परागवद्भ्याम् parāgavadbhyām
परागवद्भिः parāgavadbhiḥ
Dativo परागवते parāgavate
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Ablativo परागवतः parāgavataḥ
परागवद्भ्याम् parāgavadbhyām
परागवद्भ्यः parāgavadbhyaḥ
Genitivo परागवतः parāgavataḥ
परागवतोः parāgavatoḥ
परागवताम् parāgavatām
Locativo परागवति parāgavati
परागवतोः parāgavatoḥ
परागवत्सु parāgavatsu