| Singular | Dual | Plural |
Nominativo |
परागवान्
parāgavān
|
परागवन्तौ
parāgavantau
|
परागवन्तः
parāgavantaḥ
|
Vocativo |
परागवन्
parāgavan
|
परागवन्तौ
parāgavantau
|
परागवन्तः
parāgavantaḥ
|
Acusativo |
परागवन्तम्
parāgavantam
|
परागवन्तौ
parāgavantau
|
परागवतः
parāgavataḥ
|
Instrumental |
परागवता
parāgavatā
|
परागवद्भ्याम्
parāgavadbhyām
|
परागवद्भिः
parāgavadbhiḥ
|
Dativo |
परागवते
parāgavate
|
परागवद्भ्याम्
parāgavadbhyām
|
परागवद्भ्यः
parāgavadbhyaḥ
|
Ablativo |
परागवतः
parāgavataḥ
|
परागवद्भ्याम्
parāgavadbhyām
|
परागवद्भ्यः
parāgavadbhyaḥ
|
Genitivo |
परागवतः
parāgavataḥ
|
परागवतोः
parāgavatoḥ
|
परागवताम्
parāgavatām
|
Locativo |
परागवति
parāgavati
|
परागवतोः
parāgavatoḥ
|
परागवत्सु
parāgavatsu
|