Singular | Dual | Plural | |
Nominativo |
पराजयः
parājayaḥ |
पराजयौ
parājayau |
पराजयाः
parājayāḥ |
Vocativo |
पराजय
parājaya |
पराजयौ
parājayau |
पराजयाः
parājayāḥ |
Acusativo |
पराजयम्
parājayam |
पराजयौ
parājayau |
पराजयान्
parājayān |
Instrumental |
पराजयेन
parājayena |
पराजयाभ्याम्
parājayābhyām |
पराजयैः
parājayaiḥ |
Dativo |
पराजयाय
parājayāya |
पराजयाभ्याम्
parājayābhyām |
पराजयेभ्यः
parājayebhyaḥ |
Ablativo |
पराजयात्
parājayāt |
पराजयाभ्याम्
parājayābhyām |
पराजयेभ्यः
parājayebhyaḥ |
Genitivo |
पराजयस्य
parājayasya |
पराजययोः
parājayayoḥ |
पराजयानाम्
parājayānām |
Locativo |
पराजये
parājaye |
पराजययोः
parājayayoḥ |
पराजयेषु
parājayeṣu |