| Singular | Dual | Plural |
Nominativo |
पराजिष्णुः
parājiṣṇuḥ
|
पराजिष्णू
parājiṣṇū
|
पराजिष्णवः
parājiṣṇavaḥ
|
Vocativo |
पराजिष्णो
parājiṣṇo
|
पराजिष्णू
parājiṣṇū
|
पराजिष्णवः
parājiṣṇavaḥ
|
Acusativo |
पराजिष्णुम्
parājiṣṇum
|
पराजिष्णू
parājiṣṇū
|
पराजिष्णून्
parājiṣṇūn
|
Instrumental |
पराजिष्णुना
parājiṣṇunā
|
पराजिष्णुभ्याम्
parājiṣṇubhyām
|
पराजिष्णुभिः
parājiṣṇubhiḥ
|
Dativo |
पराजिष्णवे
parājiṣṇave
|
पराजिष्णुभ्याम्
parājiṣṇubhyām
|
पराजिष्णुभ्यः
parājiṣṇubhyaḥ
|
Ablativo |
पराजिष्णोः
parājiṣṇoḥ
|
पराजिष्णुभ्याम्
parājiṣṇubhyām
|
पराजिष्णुभ्यः
parājiṣṇubhyaḥ
|
Genitivo |
पराजिष्णोः
parājiṣṇoḥ
|
पराजिष्ण्वोः
parājiṣṇvoḥ
|
पराजिष्णूनाम्
parājiṣṇūnām
|
Locativo |
पराजिष्णौ
parājiṣṇau
|
पराजिष्ण्वोः
parājiṣṇvoḥ
|
पराजिष्णुषु
parājiṣṇuṣu
|