| Singular | Dual | Plural |
Nominativo |
पवमानटिप्पनः
pavamānaṭippanaḥ
|
पवमानटिप्पनौ
pavamānaṭippanau
|
पवमानटिप्पनाः
pavamānaṭippanāḥ
|
Vocativo |
पवमानटिप्पन
pavamānaṭippana
|
पवमानटिप्पनौ
pavamānaṭippanau
|
पवमानटिप्पनाः
pavamānaṭippanāḥ
|
Acusativo |
पवमानटिप्पनम्
pavamānaṭippanam
|
पवमानटिप्पनौ
pavamānaṭippanau
|
पवमानटिप्पनान्
pavamānaṭippanān
|
Instrumental |
पवमानटिप्पनेन
pavamānaṭippanena
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनैः
pavamānaṭippanaiḥ
|
Dativo |
पवमानटिप्पनाय
pavamānaṭippanāya
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनेभ्यः
pavamānaṭippanebhyaḥ
|
Ablativo |
पवमानटिप्पनात्
pavamānaṭippanāt
|
पवमानटिप्पनाभ्याम्
pavamānaṭippanābhyām
|
पवमानटिप्पनेभ्यः
pavamānaṭippanebhyaḥ
|
Genitivo |
पवमानटिप्पनस्य
pavamānaṭippanasya
|
पवमानटिप्पनयोः
pavamānaṭippanayoḥ
|
पवमानटिप्पनानाम्
pavamānaṭippanānām
|
Locativo |
पवमानटिप्पने
pavamānaṭippane
|
पवमानटिप्पनयोः
pavamānaṭippanayoḥ
|
पवमानटिप्पनेषु
pavamānaṭippaneṣu
|