Singular | Dual | Plural | |
Nominativo |
पवमानपद्धतिः
pavamānapaddhatiḥ |
पवमानपद्धती
pavamānapaddhatī |
पवमानपद्धतयः
pavamānapaddhatayaḥ |
Vocativo |
पवमानपद्धते
pavamānapaddhate |
पवमानपद्धती
pavamānapaddhatī |
पवमानपद्धतयः
pavamānapaddhatayaḥ |
Acusativo |
पवमानपद्धतिम्
pavamānapaddhatim |
पवमानपद्धती
pavamānapaddhatī |
पवमानपद्धतीः
pavamānapaddhatīḥ |
Instrumental |
पवमानपद्धत्या
pavamānapaddhatyā |
पवमानपद्धतिभ्याम्
pavamānapaddhatibhyām |
पवमानपद्धतिभिः
pavamānapaddhatibhiḥ |
Dativo |
पवमानपद्धतये
pavamānapaddhataye पवमानपद्धत्यै pavamānapaddhatyai |
पवमानपद्धतिभ्याम्
pavamānapaddhatibhyām |
पवमानपद्धतिभ्यः
pavamānapaddhatibhyaḥ |
Ablativo |
पवमानपद्धतेः
pavamānapaddhateḥ पवमानपद्धत्याः pavamānapaddhatyāḥ |
पवमानपद्धतिभ्याम्
pavamānapaddhatibhyām |
पवमानपद्धतिभ्यः
pavamānapaddhatibhyaḥ |
Genitivo |
पवमानपद्धतेः
pavamānapaddhateḥ पवमानपद्धत्याः pavamānapaddhatyāḥ |
पवमानपद्धत्योः
pavamānapaddhatyoḥ |
पवमानपद्धतीनाम्
pavamānapaddhatīnām |
Locativo |
पवमानपद्धतौ
pavamānapaddhatau पवमानपद्धत्याम् pavamānapaddhatyām |
पवमानपद्धत्योः
pavamānapaddhatyoḥ |
पवमानपद्धतिषु
pavamānapaddhatiṣu |