| Singular | Dual | Plural |
Nominativo |
पवमानवती
pavamānavatī
|
पवमानवत्यौ
pavamānavatyau
|
पवमानवत्यः
pavamānavatyaḥ
|
Vocativo |
पवमानवति
pavamānavati
|
पवमानवत्यौ
pavamānavatyau
|
पवमानवत्यः
pavamānavatyaḥ
|
Acusativo |
पवमानवतीम्
pavamānavatīm
|
पवमानवत्यौ
pavamānavatyau
|
पवमानवतीः
pavamānavatīḥ
|
Instrumental |
पवमानवत्या
pavamānavatyā
|
पवमानवतीभ्याम्
pavamānavatībhyām
|
पवमानवतीभिः
pavamānavatībhiḥ
|
Dativo |
पवमानवत्यै
pavamānavatyai
|
पवमानवतीभ्याम्
pavamānavatībhyām
|
पवमानवतीभ्यः
pavamānavatībhyaḥ
|
Ablativo |
पवमानवत्याः
pavamānavatyāḥ
|
पवमानवतीभ्याम्
pavamānavatībhyām
|
पवमानवतीभ्यः
pavamānavatībhyaḥ
|
Genitivo |
पवमानवत्याः
pavamānavatyāḥ
|
पवमानवत्योः
pavamānavatyoḥ
|
पवमानवतीनाम्
pavamānavatīnām
|
Locativo |
पवमानवत्याम्
pavamānavatyām
|
पवमानवत्योः
pavamānavatyoḥ
|
पवमानवतीषु
pavamānavatīṣu
|