Sanskrit tools

Sanskrit declension


Declension of पवमानवती pavamānavatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पवमानवती pavamānavatī
पवमानवत्यौ pavamānavatyau
पवमानवत्यः pavamānavatyaḥ
Vocative पवमानवति pavamānavati
पवमानवत्यौ pavamānavatyau
पवमानवत्यः pavamānavatyaḥ
Accusative पवमानवतीम् pavamānavatīm
पवमानवत्यौ pavamānavatyau
पवमानवतीः pavamānavatīḥ
Instrumental पवमानवत्या pavamānavatyā
पवमानवतीभ्याम् pavamānavatībhyām
पवमानवतीभिः pavamānavatībhiḥ
Dative पवमानवत्यै pavamānavatyai
पवमानवतीभ्याम् pavamānavatībhyām
पवमानवतीभ्यः pavamānavatībhyaḥ
Ablative पवमानवत्याः pavamānavatyāḥ
पवमानवतीभ्याम् pavamānavatībhyām
पवमानवतीभ्यः pavamānavatībhyaḥ
Genitive पवमानवत्याः pavamānavatyāḥ
पवमानवत्योः pavamānavatyoḥ
पवमानवतीनाम् pavamānavatīnām
Locative पवमानवत्याम् pavamānavatyām
पवमानवत्योः pavamānavatyoḥ
पवमानवतीषु pavamānavatīṣu