| Singular | Dual | Plural |
Nominativo |
पवमानोक्थम्
pavamānoktham
|
पवमानोक्थे
pavamānokthe
|
पवमानोक्थानि
pavamānokthāni
|
Vocativo |
पवमानोक्थ
pavamānoktha
|
पवमानोक्थे
pavamānokthe
|
पवमानोक्थानि
pavamānokthāni
|
Acusativo |
पवमानोक्थम्
pavamānoktham
|
पवमानोक्थे
pavamānokthe
|
पवमानोक्थानि
pavamānokthāni
|
Instrumental |
पवमानोक्थेन
pavamānokthena
|
पवमानोक्थाभ्याम्
pavamānokthābhyām
|
पवमानोक्थैः
pavamānokthaiḥ
|
Dativo |
पवमानोक्थाय
pavamānokthāya
|
पवमानोक्थाभ्याम्
pavamānokthābhyām
|
पवमानोक्थेभ्यः
pavamānokthebhyaḥ
|
Ablativo |
पवमानोक्थात्
pavamānokthāt
|
पवमानोक्थाभ्याम्
pavamānokthābhyām
|
पवमानोक्थेभ्यः
pavamānokthebhyaḥ
|
Genitivo |
पवमानोक्थस्य
pavamānokthasya
|
पवमानोक्थयोः
pavamānokthayoḥ
|
पवमानोक्थानाम्
pavamānokthānām
|
Locativo |
पवमानोक्थे
pavamānokthe
|
पवमानोक्थयोः
pavamānokthayoḥ
|
पवमानोक्थेषु
pavamānoktheṣu
|