| Singular | Dual | Plural |
Nominativo |
पवित्रपाणिः
pavitrapāṇiḥ
|
पवित्रपाणी
pavitrapāṇī
|
पवित्रपाणयः
pavitrapāṇayaḥ
|
Vocativo |
पवित्रपाणे
pavitrapāṇe
|
पवित्रपाणी
pavitrapāṇī
|
पवित्रपाणयः
pavitrapāṇayaḥ
|
Acusativo |
पवित्रपाणिम्
pavitrapāṇim
|
पवित्रपाणी
pavitrapāṇī
|
पवित्रपाणीन्
pavitrapāṇīn
|
Instrumental |
पवित्रपाणिना
pavitrapāṇinā
|
पवित्रपाणिभ्याम्
pavitrapāṇibhyām
|
पवित्रपाणिभिः
pavitrapāṇibhiḥ
|
Dativo |
पवित्रपाणये
pavitrapāṇaye
|
पवित्रपाणिभ्याम्
pavitrapāṇibhyām
|
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ
|
Ablativo |
पवित्रपाणेः
pavitrapāṇeḥ
|
पवित्रपाणिभ्याम्
pavitrapāṇibhyām
|
पवित्रपाणिभ्यः
pavitrapāṇibhyaḥ
|
Genitivo |
पवित्रपाणेः
pavitrapāṇeḥ
|
पवित्रपाण्योः
pavitrapāṇyoḥ
|
पवित्रपाणीनाम्
pavitrapāṇīnām
|
Locativo |
पवित्रपाणौ
pavitrapāṇau
|
पवित्रपाण्योः
pavitrapāṇyoḥ
|
पवित्रपाणिषु
pavitrapāṇiṣu
|