| Singular | Dual | Plural |
Nominativo |
पवित्रारोहणम्
pavitrārohaṇam
|
पवित्रारोहणे
pavitrārohaṇe
|
पवित्रारोहणानि
pavitrārohaṇāni
|
Vocativo |
पवित्रारोहण
pavitrārohaṇa
|
पवित्रारोहणे
pavitrārohaṇe
|
पवित्रारोहणानि
pavitrārohaṇāni
|
Acusativo |
पवित्रारोहणम्
pavitrārohaṇam
|
पवित्रारोहणे
pavitrārohaṇe
|
पवित्रारोहणानि
pavitrārohaṇāni
|
Instrumental |
पवित्रारोहणेन
pavitrārohaṇena
|
पवित्रारोहणाभ्याम्
pavitrārohaṇābhyām
|
पवित्रारोहणैः
pavitrārohaṇaiḥ
|
Dativo |
पवित्रारोहणाय
pavitrārohaṇāya
|
पवित्रारोहणाभ्याम्
pavitrārohaṇābhyām
|
पवित्रारोहणेभ्यः
pavitrārohaṇebhyaḥ
|
Ablativo |
पवित्रारोहणात्
pavitrārohaṇāt
|
पवित्रारोहणाभ्याम्
pavitrārohaṇābhyām
|
पवित्रारोहणेभ्यः
pavitrārohaṇebhyaḥ
|
Genitivo |
पवित्रारोहणस्य
pavitrārohaṇasya
|
पवित्रारोहणयोः
pavitrārohaṇayoḥ
|
पवित्रारोहणानाम्
pavitrārohaṇānām
|
Locativo |
पवित्रारोहणे
pavitrārohaṇe
|
पवित्रारोहणयोः
pavitrārohaṇayoḥ
|
पवित्रारोहणेषु
pavitrārohaṇeṣu
|