| Singular | Dual | Plural |
Nominativo |
पवित्रेष्टिप्रयोगः
pavitreṣṭiprayogaḥ
|
पवित्रेष्टिप्रयोगौ
pavitreṣṭiprayogau
|
पवित्रेष्टिप्रयोगाः
pavitreṣṭiprayogāḥ
|
Vocativo |
पवित्रेष्टिप्रयोग
pavitreṣṭiprayoga
|
पवित्रेष्टिप्रयोगौ
pavitreṣṭiprayogau
|
पवित्रेष्टिप्रयोगाः
pavitreṣṭiprayogāḥ
|
Acusativo |
पवित्रेष्टिप्रयोगम्
pavitreṣṭiprayogam
|
पवित्रेष्टिप्रयोगौ
pavitreṣṭiprayogau
|
पवित्रेष्टिप्रयोगान्
pavitreṣṭiprayogān
|
Instrumental |
पवित्रेष्टिप्रयोगेण
pavitreṣṭiprayogeṇa
|
पवित्रेष्टिप्रयोगाभ्याम्
pavitreṣṭiprayogābhyām
|
पवित्रेष्टिप्रयोगैः
pavitreṣṭiprayogaiḥ
|
Dativo |
पवित्रेष्टिप्रयोगाय
pavitreṣṭiprayogāya
|
पवित्रेष्टिप्रयोगाभ्याम्
pavitreṣṭiprayogābhyām
|
पवित्रेष्टिप्रयोगेभ्यः
pavitreṣṭiprayogebhyaḥ
|
Ablativo |
पवित्रेष्टिप्रयोगात्
pavitreṣṭiprayogāt
|
पवित्रेष्टिप्रयोगाभ्याम्
pavitreṣṭiprayogābhyām
|
पवित्रेष्टिप्रयोगेभ्यः
pavitreṣṭiprayogebhyaḥ
|
Genitivo |
पवित्रेष्टिप्रयोगस्य
pavitreṣṭiprayogasya
|
पवित्रेष्टिप्रयोगयोः
pavitreṣṭiprayogayoḥ
|
पवित्रेष्टिप्रयोगाणाम्
pavitreṣṭiprayogāṇām
|
Locativo |
पवित्रेष्टिप्रयोगे
pavitreṣṭiprayoge
|
पवित्रेष्टिप्रयोगयोः
pavitreṣṭiprayogayoḥ
|
पवित्रेष्टिप्रयोगेषु
pavitreṣṭiprayogeṣu
|