| Singular | Dual | Plural |
Nominativo |
पवित्रीकरणम्
pavitrīkaraṇam
|
पवित्रीकरणे
pavitrīkaraṇe
|
पवित्रीकरणानि
pavitrīkaraṇāni
|
Vocativo |
पवित्रीकरण
pavitrīkaraṇa
|
पवित्रीकरणे
pavitrīkaraṇe
|
पवित्रीकरणानि
pavitrīkaraṇāni
|
Acusativo |
पवित्रीकरणम्
pavitrīkaraṇam
|
पवित्रीकरणे
pavitrīkaraṇe
|
पवित्रीकरणानि
pavitrīkaraṇāni
|
Instrumental |
पवित्रीकरणेन
pavitrīkaraṇena
|
पवित्रीकरणाभ्याम्
pavitrīkaraṇābhyām
|
पवित्रीकरणैः
pavitrīkaraṇaiḥ
|
Dativo |
पवित्रीकरणाय
pavitrīkaraṇāya
|
पवित्रीकरणाभ्याम्
pavitrīkaraṇābhyām
|
पवित्रीकरणेभ्यः
pavitrīkaraṇebhyaḥ
|
Ablativo |
पवित्रीकरणात्
pavitrīkaraṇāt
|
पवित्रीकरणाभ्याम्
pavitrīkaraṇābhyām
|
पवित्रीकरणेभ्यः
pavitrīkaraṇebhyaḥ
|
Genitivo |
पवित्रीकरणस्य
pavitrīkaraṇasya
|
पवित्रीकरणयोः
pavitrīkaraṇayoḥ
|
पवित्रीकरणानाम्
pavitrīkaraṇānām
|
Locativo |
पवित्रीकरणे
pavitrīkaraṇe
|
पवित्रीकरणयोः
pavitrīkaraṇayoḥ
|
पवित्रीकरणेषु
pavitrīkaraṇeṣu
|