Singular | Dual | Plural | |
Nominativo |
पवीरवा
pavīravā |
पवीरवे
pavīrave |
पवीरवाः
pavīravāḥ |
Vocativo |
पवीरवे
pavīrave |
पवीरवे
pavīrave |
पवीरवाः
pavīravāḥ |
Acusativo |
पवीरवाम्
pavīravām |
पवीरवे
pavīrave |
पवीरवाः
pavīravāḥ |
Instrumental |
पवीरवया
pavīravayā |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवाभिः
pavīravābhiḥ |
Dativo |
पवीरवायै
pavīravāyai |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवाभ्यः
pavīravābhyaḥ |
Ablativo |
पवीरवायाः
pavīravāyāḥ |
पवीरवाभ्याम्
pavīravābhyām |
पवीरवाभ्यः
pavīravābhyaḥ |
Genitivo |
पवीरवायाः
pavīravāyāḥ |
पवीरवयोः
pavīravayoḥ |
पवीरवाणाम्
pavīravāṇām |
Locativo |
पवीरवायाम्
pavīravāyām |
पवीरवयोः
pavīravayoḥ |
पवीरवासु
pavīravāsu |