Singular | Dual | Plural | |
Nominativo |
पविन्दः
pavindaḥ |
पविन्दौ
pavindau |
पविन्दाः
pavindāḥ |
Vocativo |
पविन्द
pavinda |
पविन्दौ
pavindau |
पविन्दाः
pavindāḥ |
Acusativo |
पविन्दम्
pavindam |
पविन्दौ
pavindau |
पविन्दान्
pavindān |
Instrumental |
पविन्देन
pavindena |
पविन्दाभ्याम्
pavindābhyām |
पविन्दैः
pavindaiḥ |
Dativo |
पविन्दाय
pavindāya |
पविन्दाभ्याम्
pavindābhyām |
पविन्देभ्यः
pavindebhyaḥ |
Ablativo |
पविन्दात्
pavindāt |
पविन्दाभ्याम्
pavindābhyām |
पविन्देभ्यः
pavindebhyaḥ |
Genitivo |
पविन्दस्य
pavindasya |
पविन्दयोः
pavindayoḥ |
पविन्दानाम्
pavindānām |
Locativo |
पविन्दे
pavinde |
पविन्दयोः
pavindayoḥ |
पविन्देषु
pavindeṣu |