Singular | Dual | Plural | |
Nominativo |
पश्यना
paśyanā |
पश्यने
paśyane |
पश्यनाः
paśyanāḥ |
Vocativo |
पश्यने
paśyane |
पश्यने
paśyane |
पश्यनाः
paśyanāḥ |
Acusativo |
पश्यनाम्
paśyanām |
पश्यने
paśyane |
पश्यनाः
paśyanāḥ |
Instrumental |
पश्यनया
paśyanayā |
पश्यनाभ्याम्
paśyanābhyām |
पश्यनाभिः
paśyanābhiḥ |
Dativo |
पश्यनायै
paśyanāyai |
पश्यनाभ्याम्
paśyanābhyām |
पश्यनाभ्यः
paśyanābhyaḥ |
Ablativo |
पश्यनायाः
paśyanāyāḥ |
पश्यनाभ्याम्
paśyanābhyām |
पश्यनाभ्यः
paśyanābhyaḥ |
Genitivo |
पश्यनायाः
paśyanāyāḥ |
पश्यनयोः
paśyanayoḥ |
पश्यनानाम्
paśyanānām |
Locativo |
पश्यनायाम्
paśyanāyām |
पश्यनयोः
paśyanayoḥ |
पश्यनासु
paśyanāsu |