| Singular | Dual | Plural |
Nominativo |
पशव्यतमम्
paśavyatamam
|
पशव्यतमे
paśavyatame
|
पशव्यतमानि
paśavyatamāni
|
Vocativo |
पशव्यतम
paśavyatama
|
पशव्यतमे
paśavyatame
|
पशव्यतमानि
paśavyatamāni
|
Acusativo |
पशव्यतमम्
paśavyatamam
|
पशव्यतमे
paśavyatame
|
पशव्यतमानि
paśavyatamāni
|
Instrumental |
पशव्यतमेन
paśavyatamena
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमैः
paśavyatamaiḥ
|
Dativo |
पशव्यतमाय
paśavyatamāya
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमेभ्यः
paśavyatamebhyaḥ
|
Ablativo |
पशव्यतमात्
paśavyatamāt
|
पशव्यतमाभ्याम्
paśavyatamābhyām
|
पशव्यतमेभ्यः
paśavyatamebhyaḥ
|
Genitivo |
पशव्यतमस्य
paśavyatamasya
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमानाम्
paśavyatamānām
|
Locativo |
पशव्यतमे
paśavyatame
|
पशव्यतमयोः
paśavyatamayoḥ
|
पशव्यतमेषु
paśavyatameṣu
|