Singular | Dual | Plural | |
Nominativo |
पशुकल्पपद्धतिः
paśukalpapaddhatiḥ |
पशुकल्पपद्धती
paśukalpapaddhatī |
पशुकल्पपद्धतयः
paśukalpapaddhatayaḥ |
Vocativo |
पशुकल्पपद्धते
paśukalpapaddhate |
पशुकल्पपद्धती
paśukalpapaddhatī |
पशुकल्पपद्धतयः
paśukalpapaddhatayaḥ |
Acusativo |
पशुकल्पपद्धतिम्
paśukalpapaddhatim |
पशुकल्पपद्धती
paśukalpapaddhatī |
पशुकल्पपद्धतीः
paśukalpapaddhatīḥ |
Instrumental |
पशुकल्पपद्धत्या
paśukalpapaddhatyā |
पशुकल्पपद्धतिभ्याम्
paśukalpapaddhatibhyām |
पशुकल्पपद्धतिभिः
paśukalpapaddhatibhiḥ |
Dativo |
पशुकल्पपद्धतये
paśukalpapaddhataye पशुकल्पपद्धत्यै paśukalpapaddhatyai |
पशुकल्पपद्धतिभ्याम्
paśukalpapaddhatibhyām |
पशुकल्पपद्धतिभ्यः
paśukalpapaddhatibhyaḥ |
Ablativo |
पशुकल्पपद्धतेः
paśukalpapaddhateḥ पशुकल्पपद्धत्याः paśukalpapaddhatyāḥ |
पशुकल्पपद्धतिभ्याम्
paśukalpapaddhatibhyām |
पशुकल्पपद्धतिभ्यः
paśukalpapaddhatibhyaḥ |
Genitivo |
पशुकल्पपद्धतेः
paśukalpapaddhateḥ पशुकल्पपद्धत्याः paśukalpapaddhatyāḥ |
पशुकल्पपद्धत्योः
paśukalpapaddhatyoḥ |
पशुकल्पपद्धतीनाम्
paśukalpapaddhatīnām |
Locativo |
पशुकल्पपद्धतौ
paśukalpapaddhatau पशुकल्पपद्धत्याम् paśukalpapaddhatyām |
पशुकल्पपद्धत्योः
paśukalpapaddhatyoḥ |
पशुकल्पपद्धतिषु
paśukalpapaddhatiṣu |