| Singular | Dual | Plural |
Nominativo |
पशुगायत्री
paśugāyatrī
|
पशुगायत्र्यौ
paśugāyatryau
|
पशुगायत्र्यः
paśugāyatryaḥ
|
Vocativo |
पशुगायत्रि
paśugāyatri
|
पशुगायत्र्यौ
paśugāyatryau
|
पशुगायत्र्यः
paśugāyatryaḥ
|
Acusativo |
पशुगायत्रीम्
paśugāyatrīm
|
पशुगायत्र्यौ
paśugāyatryau
|
पशुगायत्रीः
paśugāyatrīḥ
|
Instrumental |
पशुगायत्र्या
paśugāyatryā
|
पशुगायत्रीभ्याम्
paśugāyatrībhyām
|
पशुगायत्रीभिः
paśugāyatrībhiḥ
|
Dativo |
पशुगायत्र्यै
paśugāyatryai
|
पशुगायत्रीभ्याम्
paśugāyatrībhyām
|
पशुगायत्रीभ्यः
paśugāyatrībhyaḥ
|
Ablativo |
पशुगायत्र्याः
paśugāyatryāḥ
|
पशुगायत्रीभ्याम्
paśugāyatrībhyām
|
पशुगायत्रीभ्यः
paśugāyatrībhyaḥ
|
Genitivo |
पशुगायत्र्याः
paśugāyatryāḥ
|
पशुगायत्र्योः
paśugāyatryoḥ
|
पशुगायत्रीणाम्
paśugāyatrīṇām
|
Locativo |
पशुगायत्र्याम्
paśugāyatryām
|
पशुगायत्र्योः
paśugāyatryoḥ
|
पशुगायत्रीषु
paśugāyatrīṣu
|