Sanskrit tools

Sanskrit declension


Declension of पशुगायत्री paśugāyatrī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पशुगायत्री paśugāyatrī
पशुगायत्र्यौ paśugāyatryau
पशुगायत्र्यः paśugāyatryaḥ
Vocative पशुगायत्रि paśugāyatri
पशुगायत्र्यौ paśugāyatryau
पशुगायत्र्यः paśugāyatryaḥ
Accusative पशुगायत्रीम् paśugāyatrīm
पशुगायत्र्यौ paśugāyatryau
पशुगायत्रीः paśugāyatrīḥ
Instrumental पशुगायत्र्या paśugāyatryā
पशुगायत्रीभ्याम् paśugāyatrībhyām
पशुगायत्रीभिः paśugāyatrībhiḥ
Dative पशुगायत्र्यै paśugāyatryai
पशुगायत्रीभ्याम् paśugāyatrībhyām
पशुगायत्रीभ्यः paśugāyatrībhyaḥ
Ablative पशुगायत्र्याः paśugāyatryāḥ
पशुगायत्रीभ्याम् paśugāyatrībhyām
पशुगायत्रीभ्यः paśugāyatrībhyaḥ
Genitive पशुगायत्र्याः paśugāyatryāḥ
पशुगायत्र्योः paśugāyatryoḥ
पशुगायत्रीणाम् paśugāyatrīṇām
Locative पशुगायत्र्याम् paśugāyatryām
पशुगायत्र्योः paśugāyatryoḥ
पशुगायत्रीषु paśugāyatrīṣu