| Singular | Dual | Plural |
Nominativo |
पशुदेवतम्
paśudevatam
|
पशुदेवते
paśudevate
|
पशुदेवतानि
paśudevatāni
|
Vocativo |
पशुदेवत
paśudevata
|
पशुदेवते
paśudevate
|
पशुदेवतानि
paśudevatāni
|
Acusativo |
पशुदेवतम्
paśudevatam
|
पशुदेवते
paśudevate
|
पशुदेवतानि
paśudevatāni
|
Instrumental |
पशुदेवतेन
paśudevatena
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतैः
paśudevataiḥ
|
Dativo |
पशुदेवताय
paśudevatāya
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतेभ्यः
paśudevatebhyaḥ
|
Ablativo |
पशुदेवतात्
paśudevatāt
|
पशुदेवताभ्याम्
paśudevatābhyām
|
पशुदेवतेभ्यः
paśudevatebhyaḥ
|
Genitivo |
पशुदेवतस्य
paśudevatasya
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतानाम्
paśudevatānām
|
Locativo |
पशुदेवते
paśudevate
|
पशुदेवतयोः
paśudevatayoḥ
|
पशुदेवतेषु
paśudevateṣu
|