| Singular | Dual | Plural |
Nominativo |
पशुधान्यधनर्द्धिमती
paśudhānyadhanarddhimatī
|
पशुधान्यधनर्द्धिमत्यौ
paśudhānyadhanarddhimatyau
|
पशुधान्यधनर्द्धिमत्यः
paśudhānyadhanarddhimatyaḥ
|
Vocativo |
पशुधान्यधनर्द्धिमति
paśudhānyadhanarddhimati
|
पशुधान्यधनर्द्धिमत्यौ
paśudhānyadhanarddhimatyau
|
पशुधान्यधनर्द्धिमत्यः
paśudhānyadhanarddhimatyaḥ
|
Acusativo |
पशुधान्यधनर्द्धिमतीम्
paśudhānyadhanarddhimatīm
|
पशुधान्यधनर्द्धिमत्यौ
paśudhānyadhanarddhimatyau
|
पशुधान्यधनर्द्धिमतीः
paśudhānyadhanarddhimatīḥ
|
Instrumental |
पशुधान्यधनर्द्धिमत्या
paśudhānyadhanarddhimatyā
|
पशुधान्यधनर्द्धिमतीभ्याम्
paśudhānyadhanarddhimatībhyām
|
पशुधान्यधनर्द्धिमतीभिः
paśudhānyadhanarddhimatībhiḥ
|
Dativo |
पशुधान्यधनर्द्धिमत्यै
paśudhānyadhanarddhimatyai
|
पशुधान्यधनर्द्धिमतीभ्याम्
paśudhānyadhanarddhimatībhyām
|
पशुधान्यधनर्द्धिमतीभ्यः
paśudhānyadhanarddhimatībhyaḥ
|
Ablativo |
पशुधान्यधनर्द्धिमत्याः
paśudhānyadhanarddhimatyāḥ
|
पशुधान्यधनर्द्धिमतीभ्याम्
paśudhānyadhanarddhimatībhyām
|
पशुधान्यधनर्द्धिमतीभ्यः
paśudhānyadhanarddhimatībhyaḥ
|
Genitivo |
पशुधान्यधनर्द्धिमत्याः
paśudhānyadhanarddhimatyāḥ
|
पशुधान्यधनर्द्धिमत्योः
paśudhānyadhanarddhimatyoḥ
|
पशुधान्यधनर्द्धिमतीनाम्
paśudhānyadhanarddhimatīnām
|
Locativo |
पशुधान्यधनर्द्धिमत्याम्
paśudhānyadhanarddhimatyām
|
पशुधान्यधनर्द्धिमत्योः
paśudhānyadhanarddhimatyoḥ
|
पशुधान्यधनर्द्धिमतीषु
paśudhānyadhanarddhimatīṣu
|