Sanskrit tools

Sanskrit declension


Declension of पशुधान्यधनर्द्धिमती paśudhānyadhanarddhimatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पशुधान्यधनर्द्धिमती paśudhānyadhanarddhimatī
पशुधान्यधनर्द्धिमत्यौ paśudhānyadhanarddhimatyau
पशुधान्यधनर्द्धिमत्यः paśudhānyadhanarddhimatyaḥ
Vocative पशुधान्यधनर्द्धिमति paśudhānyadhanarddhimati
पशुधान्यधनर्द्धिमत्यौ paśudhānyadhanarddhimatyau
पशुधान्यधनर्द्धिमत्यः paśudhānyadhanarddhimatyaḥ
Accusative पशुधान्यधनर्द्धिमतीम् paśudhānyadhanarddhimatīm
पशुधान्यधनर्द्धिमत्यौ paśudhānyadhanarddhimatyau
पशुधान्यधनर्द्धिमतीः paśudhānyadhanarddhimatīḥ
Instrumental पशुधान्यधनर्द्धिमत्या paśudhānyadhanarddhimatyā
पशुधान्यधनर्द्धिमतीभ्याम् paśudhānyadhanarddhimatībhyām
पशुधान्यधनर्द्धिमतीभिः paśudhānyadhanarddhimatībhiḥ
Dative पशुधान्यधनर्द्धिमत्यै paśudhānyadhanarddhimatyai
पशुधान्यधनर्द्धिमतीभ्याम् paśudhānyadhanarddhimatībhyām
पशुधान्यधनर्द्धिमतीभ्यः paśudhānyadhanarddhimatībhyaḥ
Ablative पशुधान्यधनर्द्धिमत्याः paśudhānyadhanarddhimatyāḥ
पशुधान्यधनर्द्धिमतीभ्याम् paśudhānyadhanarddhimatībhyām
पशुधान्यधनर्द्धिमतीभ्यः paśudhānyadhanarddhimatībhyaḥ
Genitive पशुधान्यधनर्द्धिमत्याः paśudhānyadhanarddhimatyāḥ
पशुधान्यधनर्द्धिमत्योः paśudhānyadhanarddhimatyoḥ
पशुधान्यधनर्द्धिमतीनाम् paśudhānyadhanarddhimatīnām
Locative पशुधान्यधनर्द्धिमत्याम् paśudhānyadhanarddhimatyām
पशुधान्यधनर्द्धिमत्योः paśudhānyadhanarddhimatyoḥ
पशुधान्यधनर्द्धिमतीषु paśudhānyadhanarddhimatīṣu