Singular | Dual | Plural | |
Nominativo |
पशुबलिः
paśubaliḥ |
पशुबली
paśubalī |
पशुबलयः
paśubalayaḥ |
Vocativo |
पशुबले
paśubale |
पशुबली
paśubalī |
पशुबलयः
paśubalayaḥ |
Acusativo |
पशुबलिम्
paśubalim |
पशुबली
paśubalī |
पशुबलीन्
paśubalīn |
Instrumental |
पशुबलिना
paśubalinā |
पशुबलिभ्याम्
paśubalibhyām |
पशुबलिभिः
paśubalibhiḥ |
Dativo |
पशुबलये
paśubalaye |
पशुबलिभ्याम्
paśubalibhyām |
पशुबलिभ्यः
paśubalibhyaḥ |
Ablativo |
पशुबलेः
paśubaleḥ |
पशुबलिभ्याम्
paśubalibhyām |
पशुबलिभ्यः
paśubalibhyaḥ |
Genitivo |
पशुबलेः
paśubaleḥ |
पशुबल्योः
paśubalyoḥ |
पशुबलीनाम्
paśubalīnām |
Locativo |
पशुबलौ
paśubalau |
पशुबल्योः
paśubalyoḥ |
पशुबलिषु
paśubaliṣu |