| Singular | Dual | Plural |
Nominativo |
पशुवर्धना
paśuvardhanā
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनाः
paśuvardhanāḥ
|
Vocativo |
पशुवर्धने
paśuvardhane
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनाः
paśuvardhanāḥ
|
Acusativo |
पशुवर्धनाम्
paśuvardhanām
|
पशुवर्धने
paśuvardhane
|
पशुवर्धनाः
paśuvardhanāḥ
|
Instrumental |
पशुवर्धनया
paśuvardhanayā
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनाभिः
paśuvardhanābhiḥ
|
Dativo |
पशुवर्धनायै
paśuvardhanāyai
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनाभ्यः
paśuvardhanābhyaḥ
|
Ablativo |
पशुवर्धनायाः
paśuvardhanāyāḥ
|
पशुवर्धनाभ्याम्
paśuvardhanābhyām
|
पशुवर्धनाभ्यः
paśuvardhanābhyaḥ
|
Genitivo |
पशुवर्धनायाः
paśuvardhanāyāḥ
|
पशुवर्धनयोः
paśuvardhanayoḥ
|
पशुवर्धनानाम्
paśuvardhanānām
|
Locativo |
पशुवर्धनायाम्
paśuvardhanāyām
|
पशुवर्धनयोः
paśuvardhanayoḥ
|
पशुवर्धनासु
paśuvardhanāsu
|