Singular | Dual | Plural | |
Nominativo |
पशुवेदिः
paśuvediḥ |
पशुवेदी
paśuvedī |
पशुवेदयः
paśuvedayaḥ |
Vocativo |
पशुवेदे
paśuvede |
पशुवेदी
paśuvedī |
पशुवेदयः
paśuvedayaḥ |
Acusativo |
पशुवेदिम्
paśuvedim |
पशुवेदी
paśuvedī |
पशुवेदीः
paśuvedīḥ |
Instrumental |
पशुवेद्या
paśuvedyā |
पशुवेदिभ्याम्
paśuvedibhyām |
पशुवेदिभिः
paśuvedibhiḥ |
Dativo |
पशुवेदये
paśuvedaye पशुवेद्यै paśuvedyai |
पशुवेदिभ्याम्
paśuvedibhyām |
पशुवेदिभ्यः
paśuvedibhyaḥ |
Ablativo |
पशुवेदेः
paśuvedeḥ पशुवेद्याः paśuvedyāḥ |
पशुवेदिभ्याम्
paśuvedibhyām |
पशुवेदिभ्यः
paśuvedibhyaḥ |
Genitivo |
पशुवेदेः
paśuvedeḥ पशुवेद्याः paśuvedyāḥ |
पशुवेद्योः
paśuvedyoḥ |
पशुवेदीनाम्
paśuvedīnām |
Locativo |
पशुवेदौ
paśuvedau पशुवेद्याम् paśuvedyām |
पशुवेद्योः
paśuvedyoḥ |
पशुवेदिषु
paśuvediṣu |