| Singular | Dual | Plural |
Nominativo |
पशुव्रतः
paśuvrataḥ
|
पशुव्रतौ
paśuvratau
|
पशुव्रताः
paśuvratāḥ
|
Vocativo |
पशुव्रत
paśuvrata
|
पशुव्रतौ
paśuvratau
|
पशुव्रताः
paśuvratāḥ
|
Acusativo |
पशुव्रतम्
paśuvratam
|
पशुव्रतौ
paśuvratau
|
पशुव्रतान्
paśuvratān
|
Instrumental |
पशुव्रतेन
paśuvratena
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रतैः
paśuvrataiḥ
|
Dativo |
पशुव्रताय
paśuvratāya
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रतेभ्यः
paśuvratebhyaḥ
|
Ablativo |
पशुव्रतात्
paśuvratāt
|
पशुव्रताभ्याम्
paśuvratābhyām
|
पशुव्रतेभ्यः
paśuvratebhyaḥ
|
Genitivo |
पशुव्रतस्य
paśuvratasya
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतानाम्
paśuvratānām
|
Locativo |
पशुव्रते
paśuvrate
|
पशुव्रतयोः
paśuvratayoḥ
|
पशुव्रतेषु
paśuvrateṣu
|